tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi. assosi kho verañjo brāhmaṇo “samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi, taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti, sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.
atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca “sutaṃ metaṃ bho gotama ‘na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī’ti. tayidaṃ bho gotama tatheva, na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. tayidaṃ bho gotama na sampannamevā”ti.
nāhaṃ taṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. yaṃ hi brāhmaṇa tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya, muddhāpi tassa vipateyyā”ti.
arasarūpo bhavaṃ gotamoti. atthi khvesa brāhmaṇa pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya “arasarūpo samaṇo gotamo”ti. ye te brāhmaṇa rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. ayaṃ kho brāhmaṇa pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya “arasarūpo samaṇo gotamo”ti, no ca kho yaṃ tvaṃ sandhāya vadesīti.
nibbhogo bhavaṃ gotamoti. atthi khvesa brāhmaṇa pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya “nibbhogo samaṇo gotamo”ti. ye te brāhmaṇa rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. ayaṃ kho brāhmaṇa pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya “nibbhogo samaṇo gotamo”ti, no ca kho yaṃ tvaṃ sandhāya vadesīti.
akiriyavādo bhavaṃ gotamoti. atthi khvesa brāhmaṇa pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya “akiriyavādo samaṇo gotamo”ti. ahaṃ hi brāhmaṇa akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. ayaṃ kho brāhmaṇa pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya “akiriyavādo samaṇo gotamo”ti, no ca kho yaṃ tvaṃ sandhāya vadesīti.